第一千三百一十章 根经,信力经,慧力经,念力经,审察力经,劫经,病经,衰退经, 增支部4集151经到158经

第四品五十集篇

(第十六)  根品

151 根经

“诸比丘,有此四种根。是哪四种呢?信根、精进根、念根、定根。诸比丘,这些就是四种根。”第一。


152 信力经

“诸比丘,有此四种力。是哪四种呢?信力、精进力、念力、定力。诸比丘,这些就是四种力。”第二。


153 慧力经

“诸比丘,有此四种力。是哪四种呢?慧力、精进力、无罪力、摄受力。诸比丘,这些就是四种力。”第三。


154 念力经

“诸比丘,有此四种力。是哪四种呢?念力、定力、无罪力、摄受力。诸比丘,这些就是四种力。”第四。


155 审察力经

“诸比丘,有此四种力。是哪四种呢?审察力、修习力、无罪力、摄受力。诸比丘,这些就是四种力。”第五。


156 劫经

“诸比丘,有此四种劫的不可计量(时间)。是哪四种呢?

“诸比丘,当劫正在坏灭时,不容易计算(说):‘这么多年来’或‘这么多百年来’或‘这么多千年来’或‘这么多十万年来’。

“诸比丘,当劫已坏灭而住立时,不容易计算(说):‘这么多年来’或‘这么多百年来’或‘这么多千年来’或‘这么多十万年来’。

“诸比丘,当劫正在形成时,不容易计算(说):‘这么多年来’或‘这么多百年来’或‘这么多千年来’或‘这么多十万年来’。

“诸比丘,当劫已形成而住立时,不容易计算(说):‘这么多年来’或‘这么多百年来’或‘这么多千年来’或‘这么多十万年来’。诸比丘,这些就是四种劫的不可计量(时间)。”第六。


157 病经

“诸比丘,有此二种病。是哪二种呢?身体的病和心的病。

“诸比丘,可见有众生宣称一年无身体的病,宣称两年无身体的病,宣称三年无身体的病,宣称四年无身体的病,宣称五年无身体的病,宣称十年无身体的病,宣称二十年无身体的病,宣称三十年无身体的病,宣称四十年无身体的病,宣称五十年无身体的病,宣称一百年,或更久宣称无病。

“诸比丘,那些众生,在此世间极难得,他们能宣称即使片刻无心病的,除了诸漏尽者(阿罗汉)以外。

“诸比丘,有此四种出家者的病。是哪四种呢?

“诸比丘,于此,比丘有大欲、有苦恼、不满足于各种衣、食、住、药、医疗用品。他由于有大欲、有苦恼、不满足于各种衣、食、住、药、医疗用品,而希求恶欲:为了获得尊重,为了获得利养、恭敬、名誉。他起身、努力、精进:为了获得尊重,为了获得利养、恭敬、名誉。他审察(选择性地)前往家庭,审察(选择性地)坐下,审察(选择性地)说法,审察(选择性地)忍住大小便。

“诸比丘,这些就是四种出家者的病。

“诸比丘,因此,你们应当这样学习:‘我们不要有大欲、不要有苦恼、不要不满足于各种衣、食、住、药、医疗用品,我们不要希求恶欲:为了获得尊重,为了获得利养、恭敬、名誉,我们不要起身、不要努力、不要精进:为了获得尊重,为了获得利养、恭敬、名誉,我们要忍耐寒冷、炎热、饥饿、口渴,蚊、蝇、风、日晒、蛇(爬虫)的接触,粗恶、不善的言语,我们要忍耐生起的身体上的苦受:剧烈的、尖锐的、残酷的、辛辣的、不愉快的、不可意的、夺命般的(痛苦),成为有忍耐力者。’

“诸比丘,你们应当这样学习。”第七。


158 衰退经

那时,具寿舍利弗对比丘们说:“贤友们,比丘们!”

那些比丘回应具寿舍利弗:“大德!”

具寿舍利弗这么说:

“贤友们,任何比丘或比丘尼,若于自己身上发现四种法,于此应得结论:‘我从善法衰退了。’这是世尊所说的衰退。是哪四种呢?贪欲增强、瞋恚增强、愚痴增强,而且于甚深处的适当地与不适当之处,他的慧眼不转向(不能洞察)。

“贤友们,任何比丘或比丘尼,若于自己身上发现这四种法,于此应得结论:‘我从善法衰退了。’这是世尊所说的衰退。

“贤友们,任何比丘或比丘尼,若于自己身上发现四种法,于此应得结论:‘我没有从善法衰退。’这是世尊所说的不衰退。是哪四种呢?贪欲减弱、瞋恚减弱、愚痴减弱,而且于甚深处的适当地与不适当之处,他的慧眼转向(能够洞察)。

“贤友们,任何比丘或比丘尼,若于自己身上发现这四种法,于此应得结论:‘我没有从善法衰退。’这是世尊所说的不衰退。”第八。


巴利语原版经文


4. Catutthapaṇṇāsakaṃ

(16) 1. Indriyavaggo

AN.4.151/ 1. Indriyasuttaṃ

151. “Cattārimāni bhikkhave, indriyāni. Katamāni cattāri? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ– imāni kho, bhikkhave, cattāri indriyānī”ti. Paṭhamaṃ.


AN.4.152/ 2. Saddhābalasuttaṃ

152. “Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ– imāni kho, bhikkhave, cattāri balānī”ti. Dutiyaṃ.


AN.4.153/ 3. Paññābalasuttaṃ

153. “Cattārimāni bhikkhave, balāni. Katamāni cattāri? Paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgahabalaṃ – imāni kho, bhikkhave, cattāri balānī”ti. Tatiyaṃ.


AN.4.154/ 4. Satibalasuttaṃ

154. “Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Satibalaṃ, samādhibalaṃ, anavajjabalaṃ, saṅgahabalaṃ – imāni kho, bhikkhave, cattāri balānī”ti. Catutthaṃ.


AN.4.155/ 5. Paṭisaṅkhānabalasuttaṃ

155. “Cattārimāni bhikkhave, balāni. Katamāni cattāri? Paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgahabalaṃ– imāni kho, bhikkhave, cattāri balānī”ti. Pañcamaṃ.


AN.4.156/ 6. Kappasuttaṃ

156. “Cattārimāni bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

“Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ– ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

“Yadā, bhikkhave, kappo vivaṭṭati, taṃ na sukaraṃ saṅkhātuṃ– ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

“Yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ– ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā. Imāni kho, bhikkhave, cattāri kappassa asaṅkhyeyyānī”ti. Chaṭṭhaṃ.


AN.4.157/ 7. Rogasuttaṃ

157. “Dveme, bhikkhave, rogā. Katame dve? Kāyiko ca rogo cetasiko ca rogo. Dissanti, bhikkhave, sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā, dvepi vassāni ārogyaṃ paṭijānamānā, tīṇipi vassāni ārogyaṃ paṭijānamānā, cattāripi vassāni ārogyaṃ paṭijānamānā, pañcapi vassāni ārogyaṃ paṭijānamānā, dasapi vassāni ārogyaṃ paṭijānamānā, vīsatipi vassāni ārogyaṃ paṭijānamānā, tiṃsampi vassāni ārogyaṃ paṭijānamānā, cattārīsampi vassāni ārogyaṃ paṭijānamānā, paññāsampi vassāni ārogyaṃ paṭijānamānā, vassasatampi, bhiyyopi ārogyaṃ paṭijānamānā Te, bhikkhave, sattā sudullabhā lokasmiṃ ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti, aññatra khīṇāsavehi.

“Cattārome bhikkhave, pabbajitassa rogā. Katame cattāro? Idha, bhikkhave, bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsana-gilānappaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena pāpikaṃ icchaṃ paṇidahati anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So uṭṭhahati ghaṭati vāyamati anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṃ bhāsati, saṅkhāya uccārapassāvaṃ sandhāreti. Ime kho, bhikkhave, cattāro pabbajitassa rogā.

“Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘na mahicchā bhavissāma vighātavanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajja-parikkhārena, na pāpikaṃ icchaṃ paṇidahissāma anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya, na uṭṭhahissāma na ghaṭessāma na vāyamissāma anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya, khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā bhavissāmā’ti. Evañhi vo, bhikkhave sikkhitabban”ti. Sattamaṃ.


AN.4.158/ 8. Parihānisuttaṃ

158. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso bhikkhave”ti “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–

“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ– ‘parihāyāmi kusalehi dhammehi’. Parihānametaṃ vuttaṃ bhagavatā. Katame cattāro? Rāgavepullattaṃ, dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu na kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ– ‘parihāyāmi kusalehi dhammehi’. Parihānametaṃ vuttaṃ bhagavatā.

“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ– ‘na parihāyāmi kusalehi dhammehi’. Aparihānametaṃ vuttaṃ bhagavatā. Katame cattāro? Rāgatanuttaṃ, dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ– ‘na parihāyāmi kusalehi dhammehi’. Aparihānametaṃ vuttaṃ bhagavatā”ti. Aṭṭhamaṃ.


“第一千三百一十章 根经,信力经,慧力经,念力经,审察力经,劫经,病经,衰退经, 增支部4集151经到158经” 的相关文章

第三十八章 世间的圣者也不能免除病痛

相应部7相应13经/提婆西多经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀患上了重感冒,那时尊者优波哇那侍奉在佛陀的左右,佛陀对尊者优波哇那说:“优波哇那,请你为如来找些热水来。”尊者优波哇那回答:“世尊,好的,我现在就去为您找热水。”于是,尊者优波哇那穿上法衣,拿着饭钵,挨家挨户,不分贫富贵贱的化缘...

第一百章 喜马拉雅大雪山上的石头

相应部13相应9经/山经(现观相应/因缘篇/如来记说)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如果有个男子在喜马拉雅大雪山的山脚下放置七颗菜种子大小的石头,弟子们你们现在是怎么想的,是喜马拉雅大雪山上的石头更多,还是这个男子放置的七颗菜种子大小的石头更多呢?”...

第一百零五章 触不能生起界

相应部14相应3经/非种种触经(界相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,以种种界(界解释,见第一百零三章)为前提条件生起种种触(触解释,见第一百零四章),弟子们你们要注意,不要弄颠倒了,以种种触为前提条件不能生起种种界!弟子们,什么是种...

第一百零六章 触生起各种感受

相应部14相应4经/种种受经(界相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,以种种界(界解释,见第一百零三章)为前提条件生起种种触(触解释,见第一百零四章),以种种触为前提条件生起种种感受。弟子们,什么是种种界呢?就是:眼界、耳界、鼻界、舌界...

第一百一十四章 扑灭草原上燃起的火

相应部14相应12经/有因缘经(界相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,有前提条件才会意识到欲望的存在,没有前提条件无法意识到欲望的存在。有前提条件才会意识到愤怒的存在,没有前提条件无法意识到愤怒的存在,有前提条件才会意识到加害谋害的存...

第一百二十四章 水界是什么?

4.第四品相应部14相应30经/四界经(界相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,世间有四界,是哪四界呢?就是地界、水界、火界、风界。什么是地界呢?就是世间具有坚固性质的领域、范围,地界也被称为地大,什么是地大呢?就是具有坚固的性质,有承...