第一千三百零九章 辩论者经,光明经,光辉经,光明经,照耀经,明灯经,第一时经,第二时经,恶行经,善行经,精髓经 增支部4集140经到150经

140 辩论者经

“诸比丘,有四种辩论者。哪四种呢?诸比丘,有的辩论者在义理上被驳倒,而非在文句上;诸比丘,有的辩论者在文句上被驳倒,而非在义理上;诸比丘,有的辩论者在义理上与文句上都被驳倒;诸比丘,有的辩论者既不在义理上也不在文句上被驳倒。诸比丘,这些就是四种辩论者。诸比丘,这是不可能的、没有机会的——即具备四无碍解者会在义理上或文句上被驳倒。”第十经。  

人品第四终。 

其摄颂曰: 

结、辩才、速通达,勤勉、二种有罪过,  

二戒、亲近与法,以及辩论者。  


第五 光明品

141 光明经

“诸比丘,有这四种光明。哪四种呢?月光、日光、火光、慧光——诸比丘,这些就是四种光明。诸比丘,于此四种光明中,那慧光是最为第一的。”第一经。  


142 光辉经

“诸比丘,有这四种光辉。哪四种呢?月辉、日辉、火辉、慧辉——诸比丘,这些就是四种光辉。诸比丘,于此四种光辉中,那慧辉是最为第一的。”第二经。  


143 光明经

“诸比丘,有这四种光明。哪四种呢?月光、日光、火光、慧光——诸比丘,这些就是四种光明。诸比丘,于此四种光明中,那慧光是最为第一的。”第三经。  


144 照耀经

“诸比丘,有这四种照耀。哪四种呢?月照耀、日照耀、火照耀、慧照耀——诸比丘,这些就是四种照耀。诸比丘,于此四种照耀中,那慧照耀是最为第一的。”第四经。  


145 明灯经

“诸比丘,有这四种明灯。哪四种呢?月明灯、日明灯、火明灯、慧明灯——诸比丘,这些就是四种明灯。诸比丘,于此四种明灯中,那慧明灯是最为第一的。”第五经。  


146 第一时经

“诸比丘,有这四种时。哪四种呢?闻法之时、讨论法之时、止观之时、观照之时——诸比丘,这些就是四种时。”第六经。  


147 第二时经

“诸比丘,这四种时,当被正确地修习、正确地随转时,将逐步导致诸漏尽。哪四种呢?闻法之时、讨论法之时、止观之时、观照之时——诸比丘,这些四种时,当被正确地修习、正确地随转时,将逐步导致诸漏尽。  

“诸比丘,譬如在高山上降下大雨,那水流顺低处流动,注满山涧、峡谷、裂隙;山涧、峡谷、裂隙充满后,注满小池;小池充满后,注满大湖;大湖充满后,注满小河;小河充满后,注满大河;大河充满后,注满大海。正是如此,诸比丘,这四种时,当被正确地修习、正确地随转时,将逐步导致诸漏尽。”第七经。  


148  恶行经

“诸比丘,有这四种语恶行。哪四种呢?妄语、离间语、粗恶语、杂秽语——诸比丘,这些就是四种语恶行。”第八经。  


149 善行经

“诸比丘,有这四种语善行。哪四种呢?实语、和合语、柔和语、审虑语——诸比丘,这些就是四种语善行。”第九经。  


150 精髓经

“诸比丘,有这四种精髓。哪四种呢?戒精髓、定精髓、慧精髓、解脱精髓——诸比丘,这些就是四种精髓。”第十经。  

第五 光明品终。 

其摄颂曰: 

光明与光辉,以及光明与照耀,  

更有明灯,二时与二行,  

以及以精髓,此等为十经。  

第三五十经编竟。 


巴利语原版经文


AN.4.140/ 10. Vādīsuttaṃ

   140. “Cattārome bhikkhave, vādī. Katame cattāro? Atthi bhikkhave, vādī atthato pariyādānaṃ gacchati, no byañjanato; atthi, bhikkhave, vādī byañjanato pariyādānaṃ gacchati, no atthato; atthi, bhikkhave, vādī atthato ca byañjanato ca pariyādānaṃ gacchati; atthi, bhikkhave, vādī nevatthato no byañjanato pariyādānaṃ gacchati. Ime kho, bhikkhave, cattāro vādī. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ catūhi paṭisambhidāhi samannāgato atthato vā byañjanato vā pariyādānaṃ gaccheyyā”ti. Dasamaṃ.

  Puggalavaggo catuttho.

   Tassuddānaṃ–

   Saṃyojanaṃ paṭibhāno, ugghaṭitaññu uṭṭhānaṃ;

   Sāvajjo dve ca sīlāni, nikaṭṭha dhamma vādī cāti.


(15) 5. Ābhāvaggo

AN.4.141/ 1. Ābhāsuttaṃ

   141. “Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, paññābhā– imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ ābhānaṃ yadidaṃ paññābhā”ti. Paṭhamaṃ.


AN.4.142/ 2. Pabhāsuttaṃ

   142. “Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā sūriyappabhā, aggippabhā, paññāpabhā– imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ paññāpabhā”ti. Dutiyaṃ.


AN.4.143/ 3. Ālokasuttaṃ

   143. “Cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, paññāloko– ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko”ti. Tatiyaṃ.


AN.4.144/ 4. Obhāsasuttaṃ

   144. “Cattārome bhikkhave, obhāsā. Katame cattāro? Candobhāso, sūriyobhāso, aggobhāso, paññobhāso– ime kho, bhikkhave, cattāro obhāsā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāso”ti. Catutthaṃ.


AN.4.145/ 5. Pajjotasuttaṃ

   145. “Cattārome bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto – ime kho, bhikkhave, cattāro pajjotā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjoto”ti. Pañcamaṃ.


AN.4.146/ 6. Paṭhamakālasuttaṃ

   146. “Cattārome, bhikkhave, kālā. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā– ime kho, bhikkhave, cattāro kālā”ti. Chaṭṭhaṃ.


AN.4.147/ 7. Dutiyakālasuttaṃ

   147. “Cattārome, bhikkhave, kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā ime kho, bhikkhave, cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.

   “Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti; pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti; kusobbhā paripūrā mahāsobbhe paripūrenti; mahāsobbhā paripūrā kunnadiyo paripūrenti; kunnadiyo paripūrā mahānadiyo paripūrenti; mahānadiyo paripūrā samuddaṃ paripūrenti. Evamevaṃ kho, bhikkhave, ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentī”ti. Sattamaṃ.


AN.4.148/ 8. Duccaritasuttaṃ

   148. “Cattārimāni bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo– imāni kho, bhikkhave, cattāri vacīduccaritānī”ti. Aṭṭhamaṃ.


AN.4.149/ 9. Sucaritasuttaṃ

   149. “Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantabhāsā– imāni kho, bhikkhave, cattāri vacīsucaritānī”ti. Navamaṃ.


AN.4.150/ 10. Sārasuttaṃ

   150. “Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro– ime kho, bhikkhave, cattāro sārā”ti. Dasamaṃ.

   Ābhāvaggo pañcamo.

   Tassuddānaṃ–

   Ābhā pabhā ca ālokā, obhāsā ceva pajjotā;

   Dve kālā caritā dve ca, honti sārena te dasāti.

   Tatiyapaṇṇāsakaṃ samattaṃ.


“第一千三百零九章 辩论者经,光明经,光辉经,光明经,照耀经,明灯经,第一时经,第二时经,恶行经,善行经,精髓经 增支部4集140经到150经” 的相关文章

第八章 爱自己胜过爱其他人

相应部3相应8经/茉莉经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王与茉莉王后在王宫中最高的楼阁顶层眺望远方,波斯匿王这时对茉莉王后说:“茉莉,我现在有个问题想要问你,你如实的回答我,好吗?”茉莉王后回答:“大王,您有什么问题要问我,请说。”波斯匿王说:“茉莉,对于你来说,你对世间任何人...

第十二章 什么欲望是世间排名第一的欲望?

相应部3相应12经/五位国王经(憍萨罗相应/有偈篇/祇夜)有个时候,以波斯匿王为首的五位国王正在讨论一个问题:「什么欲望是最让人贪爱不舍、恋恋不忘,排名第一的欲望呢?」五位国王有各自的说法,其中有位国王说:「眼睛看见的事物,比如看见黄金珠宝,看见国色天香的女子,看见等等的事物就是最让人陶醉,最让人贪...

第十七章 什么方法可以让自己长久的获益?

相应部3相应17经/不放逸经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下,波斯匿王对佛陀说:“世尊,世间有没有一种方法,是可以让自己的现在世获得利益,也可以让自己的未来世获得利益呢?有没有让自己的当世和来世都能获得好处的方法呢?”佛陀说:“大王,有...

第三十四章 祭祀心中的解脱火

相应部7相应9经/孙陀利葛经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在骄萨罗国的孙陀利迦河边。那个时候,有个婆罗门在孙陀利迦河边供养火神。他举行完祭祀火神的仪式后,就站起来,四处观望,他心里想:「给谁吃这些供养火神后的祭品呢?」婆罗门看见佛陀坐在一棵大树下,当时佛陀用毛巾包裹着头,婆罗门就左手拿...

第三十六章 耕种解脱的田地

2.优婆塞品相应部7相应11经/耕田婆罗堕若经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在摩揭陀国一那罗的村庄中,有一天,婆罗堕若婆罗门正在让仆人赶着五百头牛犁地,播种。那时,佛陀中午前穿好法衣,拿着饭钵,来到婆罗堕若婆罗门耕田的地方化缘饭食。到了饭点,农作的仆人们拿着盆碗打菜吃饭。婆罗堕若婆罗门...

第四十一章 消除争斗和愤怒的烦恼和痛苦

相应部7相应16经/反对者经(婆罗门相应/有偈篇/祇夜)有个时候,舍卫城里有个喜欢与人争辩的婆罗门,他心里想:「我现在去见出家人乔达摩(佛陀),他说什么,我都反对他;他说什么,我都说他胡说八道、信口开河,不与他讲道理,他一定会气急败坏、暴跳如雷的,这样我就赢了。」那个时候,佛陀正在户外来回的走动,这...