相应部18相应21经到22经 随眠经,已离经

21 随眠经


世尊居住在舍卫城。那时,尊者罗睺罗来到世尊所在之处;走近后,向世尊顶礼问讯,然后坐在一旁。坐在一旁的尊者罗睺罗对世尊这样说:「世尊,应当如何知、如何见,才能在这个有意识的身体和外部一切现象中,不生起我执、我所执和慢随眠呢?」


世尊回答:「罗睺罗,任何色法,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,都应当以正智慧如实地观察一切色法:『这不是我的,这不是我,这不是我的自我』。


任何受,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,都应当以正智慧如实地观察一切受:『这不是我的,这不是我,这不是我的自我』。


任何想,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,都应当以正智慧如实地观察一切想:『这不是我的,这不是我,这不是我的自我』。


任何行,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,都应当以正智慧如实地观察一切行:『这不是我的,这不是我,这不是我的自我』。


任何识,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,都应当以正智慧如实地观察一切识:『这不是我的,这不是我,这不是我的自我』。


罗睺罗,这样知、这样见,就能在这个有意识的身体和外部一切现象中,不生起我执、我所执和慢随眠。」第十一经。


22 已离经


世尊居住在舍卫城。那时,尊者罗睺罗来到世尊所在之处;走近后,向世尊顶礼问讯,然后坐在一旁。坐在一旁的尊者罗睺罗对世尊这样说:「世尊,应当如何知、如何见,才能在这个有意识的身体和外部一切现象中,使内心远离我执、我所执和慢,超越一切束缚,达到寂静和完全解脱呢?」


世尊回答:「罗睺罗,任何色法,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,当以正智慧如实地看清一切色法:『这不是我的,这不是我,这不是我的自我』之后,就能不执取而获得解脱。


任何受,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,当以正智慧如实地看清一切受:『这不是我的,这不是我,这不是我的自我』之后,就能不执取而获得解脱。


任何想,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,当以正智慧如实地看清一切想:『这不是我的,这不是我,这不是我的自我』之后,就能不执取而获得解脱。


任何行,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,当以正智慧如实地看清一切行:『这不是我的,这不是我,这不是我的自我』之后,就能不执取而获得解脱。


任何识,不论是过去、未来、现在,内在或外在,粗大或细微,低劣或胜妙,远处或近处,当以正智慧如实地看清一切识:『这不是我的,这不是我,这不是我的自我』之后,就能不执取而获得解脱。


罗睺罗,这样知、这样见,就能在这个有意识的身体和外部一切现象中,使内心远离我执、我所执和慢,超越一切束缚,达到寂静和完全解脱。」第十二经。


第二品终。


本品目录:

眼、色与识,触与受;

想、思、渴爱,界与蕴,此等十法。

随眠与已离,由此说此品。

罗睺罗相应圆满。


巴利语原版经文


SN.18.21/(11). Anusayasuttaṃ

   200. Sāvatthiyaṃ viharati. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca– “kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti? “Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā …pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti. Ekādasamaṃ.


SN.18.22/(12). Apagatasuttaṃ

   201. Sāvatthinidānaṃ Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca– “kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttan”ti? “Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti”.

   “Yā kāci vedanā …pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttan”ti. Dvādasamaṃ.

   Dutiyo vaggo.

   Tassuddānaṃ–

   Cakkhu rūpañca viññāṇaṃ, samphasso vedanāya ca;

   Saññā sañcetanā taṇhā, dhātu khandhena te dasa.

   Anusayaṃ apagatañceva, vaggo tena pavuccatīti.

   Rāhulasaṃyuttaṃ samattaṃ.


“相应部18相应21经到22经 随眠经,已离经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应10经 林野经

相应部1相应10经/林野经(诸天相应/有偈篇/祇夜)舍卫城缘起。那位天神站在一旁,用偈颂对世尊说道:天神:"居住在林野中的人,平和的修行梵行者(梵行者解释:指遵循严格的精神修行和道德生活方式的修行人,梵行通常指纯洁的、禁欲的生活方式,梵行的最终目标是达到解脱或涅槃的境界),每日只食一餐,为...