第一千三百零五章 第一慈心经,第二慈心经,第一如来稀有法经 增支部4集125经到127经
125 第一慈心经
“比丘们,有这四种人,存在、被发现于世间。是哪四种呢?
在此,比丘们,某一个人,以与慈心俱行的、伴随着慈的心,遍满一个方向后而安住。同样地第二方,同样地第三方,同样地第四方。像这样,向上、向下、横向、所有地方、一切处所、一切方位,将以与慈心俱行的、广大的、广博的、无量的、无怨的、无恼害的心,遍满全部世界后而安住。
他品尝那(滋味),喜好它,并因此获得满足(喜悦)。
安住于那(状态),决心于那(状态),多住于那(状态),在不退失(的情况下)死亡后,往生到与梵众天为伴的(境界)中。
比丘们,梵众天的寿命量是一劫。在那里,一个凡夫住尽其寿命后,完全耗尽那些天神的寿命量之后,会前往地狱,会前往畜生胎,会前往饿鬼界。
然而,世尊的弟子在那里住尽其寿命后,完全耗尽那些天神的寿命量之后,就在那存在(天界)中完全涅槃(般涅槃)。
这,比丘们,就是区别,这就是殊胜处,这就是不同之处,即:多闻的圣弟子与无闻的凡夫之间,当涉及(轮回)趣与转生时。
“再者,比丘们,在此有某一个人,以与悲心俱行的、伴随着悲的心……以与喜心俱行的、伴随着喜的心……以与舍心俱行的、伴随着舍的心,遍满一个方向后而安住。同样地第二方,同样地第三方,同样地第四方。像这样,向上、向下、横向、所有地方、一切处所、一切方位,将以与舍心俱行的、广大的、广博的、无量的、无怨的、无恼害的心,遍满全部世界后而安住。
他品尝那(滋味),喜好它,并因此获得满足(喜悦)。
安住于那(状态),决心于那(状态),多住于那(状态),在不退失(的情况下)死亡后,往生到与光音天为伴的(境界)中。光音天,比丘们,那些天神的寿命量是二劫……往生到与遍净天为伴的(境界)中。遍净天,比丘们,那些天神的寿命量是四劫……往生到与广果天为伴的(境界)中。广果天,比丘们,那些天神的寿命量是五百劫。
在那里,一个凡夫住尽其寿命后,完全耗尽那些天神的寿命量之后,会前往地狱,会前往畜生胎,会前往饿鬼界。
然而,世尊的弟子在那里住尽其寿命后,完全耗尽那些天神的寿命量之后,就在那存在(天界)中完全涅槃(般涅槃)。
这,比丘们,就是区别,这就是殊胜处,这就是不同之处,即:多闻的圣弟子与无闻的凡夫之间,当涉及(轮回)趣与转生时。
比丘们,这四种人,存在、被发现于世间。”第五。
126 第二慈心经
“比丘们,有这四种人,存在、被发现于世间。是哪四种呢?
在此,比丘们,某一个人,以与慈心俱行的、伴随着慈的心,遍满一个方向后而安住。同样地第二方,同样地第三方,同样地第四方。像这样,向上、向下、横向、所有地方、一切处所、一切方位,将以与慈心俱行的、广大的、广博的、无量的、无怨的、无恼害的心,遍满全部世界后而安住。
他(进而)将那些在那(禅定境界)中存在的(一切)色法、受法、想法、行法、识法,将这些法观照为:无常的、苦的、如病的、如疮的、如箭的、如痛的、如病的、如他者的、如毁坏的、空的、无我的。
他身体坏散、死后,往生到与净居天为伴的(境界)中。
这,比丘们,是一种转生,是凡夫所不能共有的。
“再者,比丘们,在此有某一个人,以与悲心……以与喜心……以与舍心俱行的、伴随着舍的心,遍满一个方向后而安住。同样地第二方,同样地第三方,同样地第四方。像这样,向上、向下、横向、所有地方、一切处所、一切方位,将以与舍心俱行的、广大的、广博的、无量的、无怨的、无恼害的心,遍满全部世界后而安住。
他(进而)将那些在那(禅定境界)中存在的(一切)色法、受法、想法、行法、识法,将这些法观照为:无常的、苦的、如病的、如疮的、如箭的、如痛的、如病的、如他者的、如毁坏的、空的、无我的。
他身体坏散、死后,往生到与净居天为伴的(境界)中。
这,比丘们,是一种转生,是凡夫所不能共有的。
比丘们,这四种人,存在、被发现于世间。”第六。
127 第一如来稀有法经
“比丘们,随着世尊如来、阿罗汉、无上正等觉者的出现于世,有四种希有、未曾有之法显现。是哪四种呢?
当,比丘们,菩萨正念、正知地从兜率天身逝去,投入母胎时,那时,在含天、魔、梵的世间中,含沙门、婆罗门的世代,含天、人(众)中,显现出无量、殊胜的光明,超越诸天之神威。
即使是那些世界之间的、险恶的、无庇护的、黑暗的、漆黑一团的黑闇之处,在那里,即使这些具有如此大威力、如此大威德的日月之光也照耀不到,在那里也同样显现出无量、殊胜的光明,超越诸天之神威。
那些在那里投生的众生,也藉由那光明而互相认知:‘朋友,看来还有其他众生在这里投生呢。’
比丘们,随着世尊如来、阿罗汉、无上正等觉者的出现于世,这是第一种希有、未曾有之法显现。
“再者,比丘们,当菩萨正念、正知地从母胎出生时,那时,在含天、魔、梵的世间中,含沙门、婆罗门的世代,含天、人(众)中,显现出无量、殊胜的光明,超越诸天之神威。
即使是那些世界之间的、险恶的、无庇护的、黑暗的、漆黑一团的黑闇之处,在那里,即使这些具有如此大威力、如此大威德的日月之光也照耀不到,在那里也同样显现出无量、殊胜的光明,超越诸天之神威。
那些在那里投生的众生,也藉由那光明而互相认知:‘朋友,看来还有其他众生在这里投生呢。’
比丘们,随着世尊如来、阿罗汉、无上正等觉者的出现于世,这是第二种希有、未曾有之法显现。
“再者,比丘们,当如来证悟无上正等正觉时,那时,在含天、魔、梵的世间中,含沙门、婆罗门的世代,含天、人(众)中,显现出无量、殊胜的光明,超越诸天之神威。
即使是那些世界之间的、险恶的、无庇护的、黑暗的、漆黑一团的黑闇之处,在那里,即使这些具有如此大威力、如此大威德的日月之光也照耀不到,在那里也同样显现出无量、殊胜的光明,超越诸天之神威。
那些在那里投生的众生,也藉由那光明而互相认知:‘朋友,看来还有其他众生在这里投生呢。’
比丘们,随着世尊如来、阿罗汉、无上正等觉者的出现于世,这是第三种希有、未曾有之法显现。
“再者,比丘们,当如来转动无上法轮时,那时,在含天、魔、梵的世间中,含沙门、婆罗门的世代,含天、人(众)中,显现出无量、殊胜的光明,超越诸天之神威。
即使是那些世界之间的、险恶的、无庇护的、黑暗的、漆黑一团的黑闇之处,在那里,即使这些具有如此大威力、如此大威德的日月之光也照耀不到,在那里也同样显现出无量、殊胜的光明,超越诸天之神威。
那些在那里投生的众生,也藉由那光明而互相认知:‘朋友,看来还有其他众生在这里投生呢。’
比丘们,随着世尊如来、阿罗汉、无上正等觉者的出现于世,这是第四种希有、未曾有之法显现。
比丘们,随着世尊如来、阿罗汉、无上正等觉者的出现于世,这四种希有、未曾有之法显现。”第七。
巴利语原版经文
AN.4.125/ 5. Paṭhamamettāsuttaṃ
125. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Brahmakāyikānaṃ, bhikkhave, devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.
“Puna caparaṃ, bhikkhave, idhekacco puggalo karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahabyataṃ upapajjati. Ābhassarānaṃ, bhikkhave, devānaṃ dve kappā āyuppamāṇaṃ …pe… subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjati. Subhakiṇhānaṃ, bhikkhave, devānaṃ cattāro kappā āyuppamāṇaṃ …pe… vehapphalānaṃ devānaṃ sahabyataṃ upapajjati. Vehapphalānaṃ, bhikkhave, devānaṃ pañca kappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Pañcamaṃ.
AN.4.126/ 6. Dutiyamettāsuttaṃ
126. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.
“Puna caparaṃ, bhikkhave, idhekacco puggalo karuṇā …pe… muditā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Chaṭṭhaṃ.
AN.4.127/ 7. Paṭhamatathāgata-acchariyasuttaṃ
127. “Tathāgatassa bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro? Yadā, bhikkhave, bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti– ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.
“Puna caparaṃ, bhikkhave, yadā bodhisatto sato sampajāno mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti– ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.
“Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.
“Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti– ‘aññepi kira, bho, santi sattā idhūpapannā’ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī”ti. Sattamaṃ.