相应部17相应28经到35经 皮经,绳经, 比丘经,破和合经,善根经,善法经,白法经,离去不久经
28 皮经:
佛陀住在舍卫城......"比丘们,利养、恭敬和名声是可怕的。比丘们,利养、恭敬和名声会割破皮肤,割破皮肤后会割破表皮,割破表皮后会割破肉,割破肉后会割破筋,割破筋后会割破骨,割破骨后会深入骨髓。比丘们,利养、恭敬和名声就是如此可怕...因此,比丘们,你们应当如此学习。"这是第八经。
29 绳经:
佛陀住在舍卫城......"比丘们,利养、恭敬和名声是可怕的。比丘们,利养、恭敬和名声会割破皮肤,割破皮肤后会割破表皮,割破表皮后会割破肉,割破肉后会割破筋,割破筋后会割破骨,割破骨后会深入骨髓。"
"比丘们,就像一个强壮的人用坚韧的皮绳缠绕小腿并摩擦,会割破皮肤,割破皮肤后会割破表皮,割破表皮后会割破肉,割破肉后会割破筋,割破筋后会割破骨,最后深入骨髓。同样地,比丘们,利养、恭敬和名声会割破皮肤,割破皮肤后会割破表皮,割破表皮后会割破肉,割破肉后会割破筋,割破筋后会割破骨,割破骨后会深入骨髓。比丘们,利养、恭敬和名声就是如此可怕...因此,比丘们,你们应当如此学习。"这是第九经。
30 比丘经:
佛陀住在舍卫城......"比丘们,即使是已证得阿罗汉果、漏尽的比丘,我也说利养、恭敬和名声会成为他的障碍。"
听到这话,尊者阿难问世尊:"世尊,为什么利养、恭敬和名声会成为漏尽比丘的障碍呢?"
"阿难,我并不是说它们会障碍他已证得的不动心解脱。但是阿难,对于那些不放逸、精进、专注修行而获得现法乐住的比丘来说,我说利养、恭敬和名声会成为他们的障碍。阿难,利养、恭敬和名声是如此可怕、苦涩、粗糙,会妨碍证得无上解脱。因此,阿难,应当这样学习:'我们要断除已生起的利养、恭敬和名声,不让已生起的利养、恭敬和名声占据我们的心。'阿难,你们应当如此学习。"这是第十经。
第三品完。
其摘要如下:
母亲、善女、儿子和独女,
沙门婆罗门三经,
皮、绳和比丘等经。
第四品:
31 破和合经:
佛陀住在舍卫城......"比丘们,利养、恭敬和名声是可怕的。比丘们,提婆达多被利养、恭敬和名声所征服,心被占据,因此破坏了僧团。比丘们,利养、恭敬和名声就是如此可怕...应当如此学习。"这是第一经。
32 善根经:
佛陀住在舍卫城......"比丘们,利养、恭敬和名声是可怕的。比丘们,提婆达多被利养、恭敬和名声所征服,心被占据,因此断绝了善根。比丘们,利养、恭敬和名声就是如此可怕...应当如此学习。"这是第二经。
33 善法经:
佛陀住在舍卫城......"比丘们,利养、恭敬和名声是可怕的。比丘们,提婆达多被利养、恭敬和名声所征服,心被占据,因此断绝了善法。比丘们,利养、恭敬和名声就是如此可怕...应当如此学习。"这是第三经。
34 白法经:
佛陀住在舍卫城......"比丘们,利养、恭敬和名声是可怕的。比丘们,提婆达多被利养、恭敬和名声所征服,心被占据,因此断绝了白法。比丘们,利养、恭敬和名声就是如此可怕...应当如此学习。"这是第四经。
35 离去不久经:
一时,佛陀住在王舍城耆阇崛山,这是在提婆达多离去不久后。那时,世尊因提婆达多的事而告诉比丘们:"比丘们,利养、恭敬和名声生起时导致提婆达多自取灭亡,导致提婆达多衰败。"
"比丘们,就像芭蕉结果会导致自身毁灭,会导致衰败;同样地,利养、恭敬和名声生起时导致提婆达多自取灭亡,导致提婆达多衰败。"
"比丘们,就像竹子结果会导致自身毁灭,会导致衰败;同样地,利养、恭敬和名声生起时导致提婆达多自取灭亡,导致提婆达多衰败。"
"比丘们,就像芦苇结果会导致自身毁灭,会导致衰败;同样地,利养、恭敬和名声生起时导致提婆达多自取灭亡,导致提婆达多衰败。"
"比丘们,就像骡子怀孕会导致自身毁灭,会导致衰败;同样地,利养、恭敬和名声生起时导致提婆达多自取灭亡,导致提婆达多衰败。比丘们,利养、恭敬和名声就是如此可怕。因此,比丘们,你们应当如此学习。"
世尊说了这些话。说完这些后,善逝、导师又说了这些偈颂:
"果实毁坏芭蕉,
果实毁坏竹与芦苇,
名利毁坏卑劣之人,
如同胎儿毁坏母骡。"
这是第五经。
巴利语原版经文
28/(8). Chavisuttaṃ
177. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo bhikkhave, sikkhitabban”ti. Aṭṭhamaṃ.
29/(9). Rajjusuttaṃ
178. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko, bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati”.
“Seyyathāpi bhikkhave, balavā puriso daḷhāya vāḷarajjuyā jaṅghaṃ veṭhetvā ghaṃseyya. Sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nhāruṃ chindeyya, nhāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Evameva kho, bhikkhave, lābhasakkārasiloko chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhiṃmiñjaṃ āhacca tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Navamaṃ.
30/(10). Bhikkhusuttaṃ
179. Sāvatthiyaṃ viharati …pe… “yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo tassapāhaṃ lābhasakkārasiloko antarāyāya vadāmī”ti. Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca– “kissa pana, bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā”ti? “Yā hissa sā, ānanda, akuppā cetovimutti nāhaṃ tassā lābhasakkārasilokaṃ antarāyāya vadāmi. Ye ca khvassa, ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihārā adhigatā tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmi. Evaṃ dāruṇo kho, ānanda, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātihānanda, evaṃ sikkhitabbaṃ– ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, ānanda, sikkhitabban”ti. Dasamaṃ.
Tatiyo vaggo.
Tassuddānaṃ–
Mātugāmo ca kalyāṇī, putto ca ekadhītu ca;
Samaṇabrāhmaṇā tīṇi, chavi rajju ca bhikkhunāti.
4. Catutthavaggo
31/(1). Bhindisuttaṃ
180. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūto pariyādiṇṇacitto, bhikkhave, devadatto saṅghaṃ bhindi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… sikkhitabban”ti. Paṭhamaṃ.
32/(2). Kusalamūlasuttaṃ
181. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūtassa pariyādiṇṇacittassa, bhikkhave, devadattassa kusalamūlaṃ samucchedamagamā. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… sikkhitabban”ti. Dutiyaṃ.
33/(3). Kusaladhammasuttaṃ
182. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūtassa pariyādiṇṇacittassa, bhikkhave, devadattassa kusalo dhammo samucchedamagamā. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… sikkhitabban”ti. Tatiyaṃ.
34/(4). Sukkadhammasuttaṃ
183. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūtassa pariyādiṇṇacittassa, bhikkhave, devadattassa sukko dhammo samucchedamagamā. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… sikkhitabban”ti Catutthaṃ.
35/(5). Acirapakkantasuttaṃ
184. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi “attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi”.
“Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
“Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
“Seyyathāpi bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
“Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko. Evañhi vo, bhikkhave, sikkhitabban”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathāti”. Pañcamaṃ.