相应部14相应19经到26经 无惭根本经,无愧根本经,少闻根本经,懈怠根本经,不定经,破戒经,五戒经,七业道经
相应部14相应19经到26经(因缘相应/因缘篇/修多罗)
19 无惭根本经
佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。无惭者与无惭者相聚相合,无愧者与无愧者相聚相合,愚痴者与愚痴者相聚相合;有惭者与有惭者相聚相合,有愧者与有愧者相聚相合,智慧者与智慧者相聚相合..."
"无惭者与无惭者相聚相合,少闻者与少闻者相聚相合,愚痴者与愚痴者相聚相合;有惭者与有惭者相聚相合,多闻者与多闻者相聚相合,智慧者与智慧者相聚相合..."
"无惭者与无惭者相聚相合,懈怠者与懈怠者相聚相合,愚痴者与愚痴者相聚相合;有惭者与有惭者相聚相合,精进者与精进者相聚相合,智慧者与智慧者相聚相合..."
"无惭者与无惭者相聚相合,失念者与失念者相聚相合,愚痴者与愚痴者相聚相合;有惭者与有惭者相聚相合,具念者与具念者相聚相合,智慧者与智慧者相聚相合..."第九
20 无愧根本经
104. 佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。无愧者与无愧者相聚相合;少闻者与少闻者相聚相合;愚痴者与愚痴者相聚相合;有愧者与有愧者相聚相合;多闻者与多闻者相聚相合;智慧者与智慧者相聚相合..."
"无愧者与无愧者相聚相合;懈怠者与懈怠者相聚相合;愚痴者与愚痴者相聚相合;有愧者与有愧者相聚相合;精进者与精进者相聚相合;智慧者与智慧者相聚相合..."
"无愧者与无愧者相聚相合;失念者与失念者相聚相合;愚痴者与愚痴者相聚相合;有愧者与有愧者相聚相合;具念者与具念者相聚相合;智慧者与智慧者相聚相合..."第十
21 少闻根本经
佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。少闻者与少闻者相聚相合;懈怠者与懈怠者相聚相合;愚痴者与愚痴者相聚相合;多闻者与多闻者相聚相合;精进者与精进者相聚相合;智慧者与智慧者相聚相合..."
"少闻者与少闻者相聚相合;失念者与失念者相聚相合;愚痴者与愚痴者相聚相合;多闻者与多闻者相聚相合;具念者与具念者相聚相合;智慧者与智慧者相聚相合..."第十一
22 懈怠根本经
106. 佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。懈怠者与懈怠者相聚相合;失念者与失念者相聚相合;愚痴者与愚痴者相聚相合;精进者与精进者相聚相合;具念者与具念者相聚相合;智慧者与智慧者相聚相合..."第十二
第二品
其摄颂:
七种与因缘,及砖房,
下劣胜解与经行,
有偈颂及不信为第七。
不信根本有五,无惭根本有四,
无愧根本有三,少闻有二。
懈怠说一经,经共三个五组,
说二十二经,此称第二品。
第三 业道品
23 不定经
佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者相聚相合;无愧者与无愧者相聚相合;不定者与不定者相聚相合;愚痴者与愚痴者相聚相合"。
"信者与信者相聚相合;有惭者与有惭者相聚相合;有愧者与有愧者相聚相合;入定者与入定者相聚相合;智慧者与智慧者相聚相合"。第一
24 破戒经
佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者相聚相合;无愧者与无愧者相聚相合;破戒者与破戒者相聚相合;愚痴者与愚痴者相聚相合"。
"信者与信者相聚相合;有惭者与有惭者相聚相合;有愧者与有愧者相聚相合;持戒者与持戒者相聚相合;智慧者与智慧者相聚相合"。第二
25 五戒经
佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。杀生者与杀生者相聚相合;偷盗者与偷盗者相聚相合;邪淫者与邪淫者相聚相合;妄语者与妄语者相聚相合;饮酒放逸者与饮酒放逸者相聚相合"。
"离杀生者与离杀生者相聚相合;离偷盗者与离偷盗者相聚相合;离邪淫者与离邪淫者相聚相合;离妄语者与离妄语者相聚相合;离饮酒放逸者与离饮酒放逸者相聚相合"。第三
26 七业道经
佛陀住在舍卫城......"诸比丘,众生依其本性而相聚相合。杀生者与杀生者相聚相合;偷盗者与偷盗者相聚相合;邪淫者与邪淫者相聚相合;妄语者与妄语者相聚相合;两舌者与两舌者相聚相合;恶口者与恶口者相聚相合;绮语者与绮语者相聚相合"。
"离杀生者...离偷盗者...离邪淫者...离妄语者...离两舌者与离两舌者相聚相合;离恶口者与离恶口者相聚相合;离绮语者与离绮语者相聚相合"。第四
巴利语原版经文
19/(9). Ahirikamūlakasuttaṃ
103. Sāvatthiyaṃ viharati …pe… “dhātusova …pe… ahirikā ahirikehi saddhiṃ saṃsandanti samenti, anottappino anottappīhi saddhiṃ saṃsandanti samenti duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ sasandanti samenti, ottappino ottappīhi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe… (1)
“Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, appassutā appassutehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, bahussutā bahussutehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (2)
“Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, kusītā kusītehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (3)
“Ahirikā ahirikehi saddhiṃ saṃsandanti samenti, muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti, upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samentīti …pe…. Navamaṃ. (4)
20/(10). Anottappamūlakasuttaṃ
104. Sāvatthiyaṃ viharati …pe… “dhātusova bhikkhave, sattā saṃsandanti samenti. Anottappino anottappīhi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (1)
“Anottappino anottappīhi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (2)
“Anottappino anottappīhi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti …pe…. Dasamaṃ. (3)
21/(11). Appassutamūlakasuttaṃ
105. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (1)
“Appassutā appassutehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti …pe…. Ekādasamaṃ. (2)
22/(12). Kusītamūlakasuttaṃ
106. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti …pe…. Dvādasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ–
Sattimā sanidānañca, giñjakāvasathena ca;
Hīnādhimutti caṅkamaṃ, sagāthā assaddhasattamaṃ.
Assaddhamūlakā pañca, cattāro ahirikamūlakā;
Anottappamūlakā tīṇi, duve appassutena ca.
Kusītaṃ ekakaṃ vuttaṃ, suttantā tīṇi pañcakā;
Bāvīsati vuttā suttā, dutiyo vaggo pavuccatīti.
3. Kammapathavaggo
23/(1). Asamāhitasuttaṃ
107. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti”.
“Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; samāhitā samāhitehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī”ti. Paṭhamaṃ.
24/(2). Dussīlasuttaṃ
108. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; dussīlā dussīlehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti”.
“Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī”ti. Dutiyaṃ.
25/(3). Pañcasikkhāpadasuttaṃ
109. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhāyino surāmerayamajja-ppamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti”.
“Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti; kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṃ saṃsandanti samenti; musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhānā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti samentī”ti. Tatiyaṃ.
26/(4). Sattakammapathasuttaṃ
110. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; pisuṇavācā pisuṇavācehi saddhiṃ saṃsandanti samenti; pharusavācā pharusavācehi saddhiṃ saṃsandanti samenti; samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti”.
“Pāṇātipātā paṭiviratā …pe… adinnādānā paṭiviratā… kāmesumicchācārā paṭiviratā… musāvādā paṭiviratā… pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti; pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti; samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samentī”ti. Catutthaṃ.