相应部14相应16经到18经 有偈经,不信相聚经,不信根本经
相应部14相应16经到18经(因缘相应/因缘篇/修多罗)
16 有偈经
[世尊]住在舍卫城......"诸比丘,众生依其本性而相聚相合。品性低劣者与品性低劣者相聚相合。诸比丘,在过去时,众生亦是依其本性而相聚相合。品性低劣者与品性低劣者相聚相合。"
"诸比丘,在未来时,众生亦将依其本性而相聚相合。品性低劣者将与品性低劣者相聚相合。"
"诸比丘,现在此时,众生亦是依其本性而相聚相合。品性低劣者与品性低劣者相聚相合。"
"诸比丘,譬如粪与粪相合,尿与尿相合,唾液与唾液相合,脓与脓相合,血与血相合。如是,诸比丘,众生依其本性而相聚相合。品性低劣者与品性低劣者相聚相合。过去时如是...未来时如是...现在此时,众生依其本性而相聚相合。品性低劣者与品性低劣者相聚相合。"
"诸比丘,众生依其本性而相聚相合。品性善良者与品性善良者相聚相合。诸比丘,在过去时,众生亦是依其本性而相聚相合。品性善良者与品性善良者相聚相合。"
"诸比丘,在未来时...现在此时,众生依其本性而相聚相合。品性善良者与品性善良者相聚相合。"
"诸比丘,譬如乳与乳相合,油与油相合,酥与酥相合,蜜与蜜相合,糖浆与糖浆相合。如是,诸比丘,众生依其本性而相聚相合。品性善良者与品性善良者相聚相合。过去时如是...未来时如是...现在此时,众生依其本性而相聚相合。品性善良者与品性善良者相聚相合。"
世尊说此已。说此已,善逝复更说此:
"由交往生荆棘,不交往则断除;
如乘小木入海,必定会沉没去。
与懒惰者相交,善人亦沉沦落;
是故应当远离,懒惰少精进者。
应与离欲圣者,精进禅修智者,
常精进不懈怠,贤智者共相处。"
17 不信相聚经
[世尊]住在舍卫城......"诸比丘,众生依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者相聚相合;无愧者与无愧者相聚相合;少闻者与少闻者相聚相合;懒惰者与懒惰者相聚相合;失念者与失念者相聚相合;愚痴者与愚痴者相聚相合。"
"诸比丘,在过去时,众生亦是依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者相聚相合;无愧者与无愧者相聚相合;少闻者与少闻者相聚相合;懒惰者与懒惰者相聚相合;失念者与失念者相聚相合;愚痴者与愚痴者相聚相合。"
"诸比丘,在未来时,众生亦将依其本性而相聚相合。不信者将与不信者相聚相合;无惭者将与无惭者相聚相合;无愧者将与无愧者相聚相合...少闻者与少闻者...懒惰者与懒惰者...失念者与失念者...愚痴者将与愚痴者相聚相合。"
"诸比丘,现在此时,众生亦是依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者...无愧者与无愧者...少闻者与少闻者...懒惰者与懒惰者...失念者与失念者相聚相合;愚痴者与愚痴者相聚相合。"
"诸比丘,众生依其本性而相聚相合。有信者与有信者相聚相合;有惭者与有惭者相聚相合;有愧者与有愧者相聚相合;多闻者与多闻者相聚相合;精进者与精进者相聚相合;正念者与正念者相聚相合;智慧者与智慧者相聚相合。诸比丘,在过去时...在未来时...现在此时,众生依其本性而相聚相合。有信者与有信者相聚相合;智慧者与智慧者相聚相合。"
18 不信根本经
[世尊]住在舍卫城......"诸比丘,众生依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者相聚相合;愚痴者与愚痴者相聚相合;有信者与有信者相聚相合;有惭者与有惭者相聚相合;智慧者与智慧者相聚相合。诸比丘,在过去时,众生亦是依其本性而相聚相合...在未来时,众生亦将依其本性而相聚相合..."
"现在此时,众生依其本性而相聚相合。不信者与不信者相聚相合;无惭者与无惭者相聚相合;愚痴者与愚痴者相聚相合;有信者与有信者相聚相合;有惭者与有惭者相聚相合;智慧者与智慧者相聚相合。"
"诸比丘,众生依其本性而相聚相合。不信者与不信者相聚相合;无愧者与无愧者相聚相合;愚痴者与愚痴者相聚相合;有信者与有信者相聚相合;有愧者与有愧者相聚相合;智慧者与智慧者相聚相合...应如第一段详述。"
"诸比丘,众生依其本性而相聚相合...不信者与不信者相聚相合;少闻者与少闻者相聚相合;愚痴者与愚痴者相聚相合;有信者与有信者相聚相合;多闻者与多闻者相聚相合;智慧者与智慧者相聚相合..."
"诸比丘,众生依其本性而相聚相合...不信者与不信者相聚相合;懒惰者与懒惰者相聚相合;愚痴者与愚痴者相聚相合;有信者与有信者相聚相合;精进者与精进者相聚相合;智慧者与智慧者相聚相合..."
"诸比丘,众生依其本性而相聚相合...不信者与不信者相聚相合;失念者与失念者相聚相合;愚痴者与愚痴者相聚相合;有信者与有信者相聚相合;正念者与正念者相聚相合;智慧者与智慧者相聚相合..."
这三部经文主要阐述了众生依据其性质和品性而自然相聚的道理,并强调了善恶、智愚之人的自然分群现象。
巴利语原版经文
SN.14.16/(6). Sagāthāsuttaṃ
100. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu”.
“Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti.
“Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
“Seyyathāpi, bhikkhave, gūtho gūthena saṃsandati sameti; muttaṃ muttena saṃsandati sameti; kheḷo kheḷena saṃsandati sameti; pubbo pubbena saṃsandati sameti; lohitaṃ lohitena saṃsandati sameti evameva kho, bhikkhave, dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho addhānaṃ …pe… anāgatampi kho addhānaṃ …pe… etarahipi kho paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
“Dhātusova bhikkhave, sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
“Anāgatampi kho, bhikkhave, addhānaṃ …pe… etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
“Seyyathāpi, bhikkhave, khīraṃ khīrena saṃsandati sameti; telaṃ telena saṃsandati sameti; sappi sappinā saṃsandati sameti; madhu madhunā saṃsandati sameti; phāṇitaṃ phāṇitena saṃsandati sameti; evameva kho, bhikkhave, dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho addhānaṃ… anāgatampi kho addhānaṃ… etarahipi kho paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Saṃsaggā vanatho jāto, asaṃsaggena chijjati;
Parittaṃ dārumāruyha, yathā sīde mahaṇṇave.
“Evaṃ kusītamāgamma, sādhujīvipi sīdati;
Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
“Pavivittehi ariyehi, pahitattehi jhāyīhi.
Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase”ti.
SN.14.17/(7). Assaddhasaṃsandanasuttaṃ
101. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti”.
“Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu; ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu; anottappino anottappīhi saddhiṃ saṃsandiṃsu samiṃsu; appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu; kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu; duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
“Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti; ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti; anottappino anottappīhi saddhiṃ …pe… appassutā appassutehi saddhiṃ …pe… kusītā kusītehi saddhiṃ …pe… muṭṭhassatino muṭṭhassatīhi saddhiṃ …pe… duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
“Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ …pe… anottappino anottappīhi saddhiṃ …pe… appassutā appassutehi saddhiṃ …pe… kusītā kusītehi saddhiṃ …pe… muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ …pe… anāgatampi kho, bhikkhave …pe… etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī”ti. Sattamaṃ.
SN.14.18/(8). Assaddhamūlakasuttaṃ
102. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu …pe… anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti …pe….
“Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; ahirikā ahirikehi saddhiṃ saṃsandanti samenti, duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti. (1)
“Dhātusova, bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti; anottappino anottappīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti saddhā saddhehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe… paṭhamavāro viya vitthāretabbo. (2)
“Dhātusova bhikkhave …pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; appassutā appassutehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti, paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe… (3)
“Dhātusova, bhikkhave …pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; kusītā kusītehi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti …pe…. (4)
“Dhātusova bhikkhave …pe… assaddhā assaddhehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; saddhā saddhehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentīti …pe…. Aṭṭhamaṃ. (5)