第一千二百八十五章 第二罗希达经,极远经,毗舍佉经 增支部4集46经到48经
增支部4集46经到48经
46 第二罗希达经
那时,世尊在那夜过后召集比丘们说:"比丘们,昨夜罗希达天子在深夜时分,以殊胜的容色照亮整个祇树园,来到我这里。来到后,向我礼敬,然后站在一旁。站在一旁的罗希达天子对我说:'尊者,在那里不生、不老、不死、不灭、不再生,尊者,是否可能通过行走到达、看到或抵达世界的尽头?'当他这样说时,比丘们,我对罗希达天子这样说:'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'当我这样说时,比丘们,罗希达天子对我说:'真是奇妙啊,尊者!真是稀有啊,尊者!世尊说得多么好啊 - 朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'"
"尊者,我过去曾是一位名叫罗希达的仙人,是波阇波提的儿子,具有神通,能在空中飞行。尊者,我有如此快的速度,就像一个训练有素、熟练的弓箭手,能轻易地用轻箭射穿一棵棕榈树的影子。尊者,我的步伐如此之大,就像从东海到西海。尊者,具有如此的速度和步伐,我产生了这样的愿望 - '我要通过行走到达世界的尽头。'尊者,除了吃喝咀嚼品尝、大小便、睡眠和消除疲劳之外,我活了一百岁,走了一百年,却没有到达世界的尽头就中途死去了。"
"真是奇妙啊,尊者!真是稀有啊,尊者!世尊说得多么好啊 - '朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'"当他这样说时,比丘们,我对罗希达天子这样说:
"'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'朋友,我并不是说不到达世界的尽头就能结束苦。但是,朋友,我说在这一寻长的有想有心的身体中,我宣说世界、世界的生起、世界的灭尽,以及导向世界灭尽的道路。"
"通过行走永远无法到达世界的尽头;
不到达世界的尽头,就无法解脱苦。
因此,智者了知世界,
到达世界的尽头,圆满梵行,
知道世界的尽头,平静安详,
不再希求此世或他世。"
第六经完。
47 极远经
"比丘们,有四种极远之远。哪四种?比丘们,天空和大地,这是第一种极远之远。比丘们,大海的此岸和彼岸,这是第二种极远之远。比丘们,太阳升起的地方和落下的地方,这是第三种极远之远。比丘们,善人的法和恶人的法,这是第四种极远之远。比丘们,这就是四种极远之远。"
"天空和大地遥远,大海的彼岸也遥远,
太阳升起和落下的地方遥远,
但善人的法和恶人的法更远。
善人的集会永不衰败,只要存在就是如此,
恶人的集会很快就会消散,
因此善人的法与恶人相距甚远。"
第七经完。
48 毗舍佉经
有一次,世尊住在舍卫城祇树给孤独园。那时,尊者毗舍佉·般阇罗子在集会堂中以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言。傍晚时分,世尊从独处中起来,去到集会堂。到达后,坐在准备好的座位上。坐下后,世尊对比丘们说:
"比丘们,是谁在集会堂中以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言?""尊者,是尊者毗舍佉·般阇罗子在集会堂中以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言。"
然后,世尊对尊者毗舍佉·般阇罗子说:"很好,很好,毗舍佉!毗舍佉,你做得很好,以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言。"
"不说话时,无法分辨智者与愚者;
说话时,才能知道他在宣说不死之法。
应当宣说、阐明法,高举圣者的旗帜;
善说是圣者的旗帜,法是圣者的旗帜。"
第八经完。
巴利语原版经文
46/ 6. Dutiyarohitassasuttaṃ
46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave, rohitasso devaputto maṃ etadavoca – ‘yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’ti? Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ– ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca– ‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi’”.
“Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji– ahaṃ gamanena lokassa antaṃ pāpuṇissāmī”ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.
“Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’”ti. Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ–
“‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadan”ti.
“Gamanena na pattabbo, lokassanto kudācanaṃ;
Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
“Tasmā have lokavidū sumedho, lokantagū vusitabrahmacariyo.
Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā”ti. Chaṭṭhaṃ.
47/ 7. Suvidūrasuttaṃ
47. “Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānī”ti.
“Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre.
Yato ca verocano abbhudeti, pabhaṅkaro yattha ca atthameti.
Tato have dūrataraṃ vadanti, satañca dhammaṃ asatañca dhammaṃ.
“Abyāyiko hoti sataṃ samāgamo, yāvāpi tiṭṭheyya tatheva hoti.
Khippañhi veti asataṃ samāgamo, tasmā sataṃ dhammo asabbhi ārakā”ti. Sattamaṃ.
48/ 8. Visākhasuttaṃ
48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi–
“Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā”ti “Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā”ti.
Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca– “sādhu sādhu, visākha! Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
“Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;
Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.
“Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;
Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo”ti. Aṭṭhamaṃ.