第一千二百八十五章 第二罗希达经,极远经,毗舍佉经 增支部4集46经到48经

增支部4集46经到48经


46 第二罗希达经


那时,世尊在那夜过后召集比丘们说:"比丘们,昨夜罗希达天子在深夜时分,以殊胜的容色照亮整个祇树园,来到我这里。来到后,向我礼敬,然后站在一旁。站在一旁的罗希达天子对我说:'尊者,在那里不生、不老、不死、不灭、不再生,尊者,是否可能通过行走到达、看到或抵达世界的尽头?'当他这样说时,比丘们,我对罗希达天子这样说:'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'当我这样说时,比丘们,罗希达天子对我说:'真是奇妙啊,尊者!真是稀有啊,尊者!世尊说得多么好啊 - 朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'"


"尊者,我过去曾是一位名叫罗希达的仙人,是波阇波提的儿子,具有神通,能在空中飞行。尊者,我有如此快的速度,就像一个训练有素、熟练的弓箭手,能轻易地用轻箭射穿一棵棕榈树的影子。尊者,我的步伐如此之大,就像从东海到西海。尊者,具有如此的速度和步伐,我产生了这样的愿望 - '我要通过行走到达世界的尽头。'尊者,除了吃喝咀嚼品尝、大小便、睡眠和消除疲劳之外,我活了一百岁,走了一百年,却没有到达世界的尽头就中途死去了。"


"真是奇妙啊,尊者!真是稀有啊,尊者!世尊说得多么好啊 - '朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'"当他这样说时,比丘们,我对罗希达天子这样说:


"'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达、看到或抵达世界的尽头。'朋友,我并不是说不到达世界的尽头就能结束苦。但是,朋友,我说在这一寻长的有想有心的身体中,我宣说世界、世界的生起、世界的灭尽,以及导向世界灭尽的道路。"


"通过行走永远无法到达世界的尽头;

不到达世界的尽头,就无法解脱苦。


因此,智者了知世界,

到达世界的尽头,圆满梵行,

知道世界的尽头,平静安详,

不再希求此世或他世。"


第六经完。


47 极远经


"比丘们,有四种极远之远。哪四种?比丘们,天空和大地,这是第一种极远之远。比丘们,大海的此岸和彼岸,这是第二种极远之远。比丘们,太阳升起的地方和落下的地方,这是第三种极远之远。比丘们,善人的法和恶人的法,这是第四种极远之远。比丘们,这就是四种极远之远。"


"天空和大地遥远,大海的彼岸也遥远,

太阳升起和落下的地方遥远,

但善人的法和恶人的法更远。


善人的集会永不衰败,只要存在就是如此,

恶人的集会很快就会消散,

因此善人的法与恶人相距甚远。"


第七经完。


48 毗舍佉经


有一次,世尊住在舍卫城祇树给孤独园。那时,尊者毗舍佉·般阇罗子在集会堂中以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言。傍晚时分,世尊从独处中起来,去到集会堂。到达后,坐在准备好的座位上。坐下后,世尊对比丘们说:


"比丘们,是谁在集会堂中以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言?""尊者,是尊者毗舍佉·般阇罗子在集会堂中以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言。"


然后,世尊对尊者毗舍佉·般阇罗子说:"很好,很好,毗舍佉!毗舍佉,你做得很好,以法语教导、鼓励、激励、欢喜比丘们,用优美、清晰、流畅、意义明确、独立的语言。"


"不说话时,无法分辨智者与愚者;

说话时,才能知道他在宣说不死之法。


应当宣说、阐明法,高举圣者的旗帜;

善说是圣者的旗帜,法是圣者的旗帜。"


第八经完。


巴利语原版经文


46/ 6. Dutiyarohitassasuttaṃ

   46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave, rohitasso devaputto maṃ etadavoca – ‘yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’ti? Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ– ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca– ‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi’”.

   “Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji– ahaṃ gamanena lokassa antaṃ pāpuṇissāmī”ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

   “Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’”ti. Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ–

   “‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadan”ti.

  “Gamanena na pattabbo, lokassanto kudācanaṃ;

  Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

  “Tasmā have lokavidū sumedho, lokantagū vusitabrahmacariyo.

  Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā”ti. Chaṭṭhaṃ.


47/ 7. Suvidūrasuttaṃ

   47. “Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānī”ti.

  “Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre.

  Yato ca verocano abbhudeti, pabhaṅkaro yattha ca atthameti.

  Tato have dūrataraṃ vadanti, satañca dhammaṃ asatañca dhammaṃ.

  “Abyāyiko hoti sataṃ samāgamo, yāvāpi tiṭṭheyya tatheva hoti.

  Khippañhi veti asataṃ samāgamo, tasmā sataṃ dhammo asabbhi ārakā”ti. Sattamaṃ.


48/ 8. Visākhasuttaṃ

   48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi–

   “Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā”ti “Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā”ti.

   Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca– “sādhu sādhu, visākha! Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

  “Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

  Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.

  “Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

  Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo”ti. Aṭṭhamaṃ.


“第一千二百八十五章 第二罗希达经,极远经,毗舍佉经 增支部4集46经到48经” 的相关文章

第二十一章 世间有四种人

3.第三品相应部3相应21经/人经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下,佛陀对波斯匿王说:“大王,世间有四种人,是那四种人呢?就是从黑暗走到黑暗的人,从黑暗走到光明的人,从光明走到黑暗的人,从光明走到光明的人。”大王,什么是从黑暗走到黑暗的...

第六十二章 说法要让人能够听的懂

相应部12相应32经/黑齿经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,有个叫伽拉罗的王族出家人来到舍利弗尊者的住处,他与舍利弗尊者互相问候后,就在一旁坐下,伽拉罗对舍利弗尊者说:“舍利弗学友,我听说摩利亚帕辜那比丘(出家人)已经不再修行了,他已经还俗了。摩利亚帕辜...

第八十二章 感受的产生如同摩擦生火

相应部12相应62经/未听闻经第二(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如来现在来为你们说法,你们要认真的听,你们要仔细的思考。”出家弟子们回答:“世尊,我们会认真听您说法的,我们会仔细的思考的,恭请世尊您为我们说法。”佛陀说:“...

第九十二章 指甲尖上的尘土多吗?

13.(2).现观相应相应部13相应1经/指甲尖经(现观相应/因缘篇/如来记说)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀用手指头上的指甲轻轻的在大地上沾了少量的尘土后,就对出家弟子们说:“弟子们,你们看看,如来指甲尖上沾的尘土多,还是大地上的尘土多?”出家弟子们回答:“世尊,大地上的尘...

第九十四章 手上沾二、三滴水多吗?

相应部13相应3经/合流水经(现观相应/因缘篇/如来记说)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如果有一个人,他在恒河、耶牟那河、阿致罗筏底河、萨罗浮河、摩醯河这些河流交汇、合流、汇集的地方,用手蘸取、沾起二、三滴水,弟子们,你们现在是怎么想的?是这个人手上...

第九十六章 大地尘土多吗?

相应部13相应5经/地经(现观相应/因缘篇/如来记说)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如果有个男子在大地上放置七颗枣子大小的土块,弟子们你们认为如何?是七颗枣子大小土块中的尘土多,还是大地中的尘土更多?”出家弟子们回答:“世尊,当然是大地中包含的尘土多...