相应部14相应13经到15经 砖房经,低劣志向经,经行经
相应部14相应13经到15经(因缘相应/因缘篇/修多罗)
13 砖房经
有一次,世尊住在那提迦的砖房中。在那里,世尊对比丘们说:"比丘们。"比丘们回答说:"尊者。"世尊说道:
"比丘们,缘于界而生起想,生起见,生起寻。"
当这么说时,尊者迦旃延对世尊说:"尊者,这种见解 - '非正等觉者是正等觉者',这种见解是缘于什么而被了知的呢?"
"迦旃延,这是一个大界,即无明界。迦旃延,缘于低劣界而生起低劣想、低劣见、低劣寻、低劣思、低劣愿、低劣志向、低劣人、低劣语;他宣说、教导、安立、开显、分别、阐明低劣的事;我说他会有低劣的投生。
迦旃延,缘于中等界而生起中等想、中等见、中等寻、中等思、中等愿、中等志向、中等人、中等语;他宣说、教导、安立、开显、分别、阐明中等的事;我说他会有中等的投生。
迦旃延,缘于殊胜界而生起殊胜想、殊胜见、殊胜寻、殊胜思、殊胜愿、殊胜志向、殊胜人、殊胜语;他宣说、教导、安立、开显、分别、阐明殊胜的事;我说他会有殊胜的投生。"
14 低劣志向经
世尊住在舍卫城......"比丘们,众生依界而聚集、和合。低劣志向者与低劣志向者聚集、和合;善良志向者与善良志向者聚集、和合。
比丘们,过去世也是如此,众生依界而聚集、和合。低劣志向者与低劣志向者聚集、和合;善良志向者与善良志向者聚集、和合。
比丘们,未来世也将如此,众生依界而聚集、和合。低劣志向者将与低劣志向者聚集、和合;善良志向者将与善良志向者聚集、和合。
比丘们,现在也是如此,众生依界而聚集、和合。低劣志向者与低劣志向者聚集、和合;善良志向者与善良志向者聚集、和合。"
15 经行经
有一次,世尊住在王舍城的灵鹫山。那时,尊者舍利弗与众多比丘一起在世尊不远处经行;尊者大目犍连也与众多比丘一起在世尊不远处经行;尊者大迦叶也与众多比丘一起在世尊不远处经行;尊者阿那律也与众多比丘一起在世尊不远处经行;尊者富楼那·弥多罗尼子也与众多比丘一起在世尊不远处经行;尊者优波离也与众多比丘一起在世尊不远处经行;尊者阿难也与众多比丘一起在世尊不远处经行;提婆达多也与众多比丘一起在世尊不远处经行。
然后世尊对比丘们说:"比丘们,你们看到舍利弗与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是大智慧者。比丘们,你们看到目犍连与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是大神通者。比丘们,你们看到迦叶与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是头陀行者。比丘们,你们看到阿那律与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是天眼通者。比丘们,你们看到富楼那·弥多罗尼子与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是说法者。比丘们,你们看到优波离与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是持律者。比丘们,你们看到阿难与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是多闻者。比丘们,你们看到提婆达多与众多比丘一起经行吗?""是的,尊者。""比丘们,这些比丘都是恶欲者。"
"比丘们,众生依界而聚集、和合。低劣志向者与低劣志向者聚集、和合;善良志向者与善良志向者聚集、和合。过去世也是如此...未来世也将如此...现在也是如此,众生依界而聚集、和合。低劣志向者与低劣志向者聚集、和合;善良志向者与善良志向者聚集、和合。"
巴利语原版经文
SN.14.13/(3). Giñjakāvasathasuttaṃ
97. Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Dhātuṃ, bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko”ti. Evaṃ vutte, āyasmā kaccāno bhagavantaṃ etadavoca– “yāyaṃ, bhante, diṭṭhi– ‘asammāsambuddhesu sammāsambuddhā’ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatī”ti?
“Mahati kho esā, kaccāna, dhātu yadidaṃ avijjādhātu. Hīnaṃ kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā; hīnaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; hīnā tassa upapattīti vadāmi.
“Majjhimaṃ kaccāna, dhātuṃ paṭicca uppajjati majjhimā saññā, majjhimā diṭṭhi, majjhimo vitakko, majjhimā cetanā, majjhimā patthanā, majjhimo paṇidhi, majjhimo puggalo, majjhimā vācā; majjhimaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; majjhimā tassa upapattīti vadāmi.
“Paṇītaṃ, kaccāna, dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā; paṇītaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; paṇītā tassa upapattīti vadāmī”ti. Tatiyaṃ.
SN.14.14/(4). Hīnādhimuttikasuttaṃ
98. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti”.
“Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
“Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
“Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī”ti. Catutthaṃ.
SN.14.15/(5). Caṅkamasuttaṃ
99. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho mahākassapo sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho anuruddho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho upāli sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; āyasmāpi kho ānando sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati; devadattopi kho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.
Atha kho bhagavā bhikkhū āmantesi– “passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā. Passatha no tumhe, bhikkhave, moggallānaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū mahiddhikā. Passatha no tumhe, bhikkhave, kassapaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ bhante”. “Sabbe kho ete, bhikkhave, bhikkhū dhutavādā. Passatha no tumhe, bhikkhave, anuruddhaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū dibbacakkhukā. Passatha no tumhe, bhikkhave, puṇṇaṃ mantāniputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū dhammakathikā. Passatha no tumhe, bhikkhave, upāliṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū vinayadharā. Passatha no tumhe, bhikkhave, ānandaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū bahussutā. Passatha no tumhe, bhikkhave, devadattaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan”ti? “Evaṃ, bhante”. “Sabbe kho ete, bhikkhave, bhikkhū pāpicchā”.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
“Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
“Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī”ti. Pañcamaṃ.