第一千二百七十六章 庄严经,无畏经,爱生起经 增支部4集7经到9经
增支部4集7经到9经
7 庄严经
"比丘们,有四种人,他们聪明、训练有素、自信、博学、持法、依法而行,能庄严僧团。是哪四种呢?
比丘们,聪明、训练有素、自信、博学、持法、依法而行的比丘能庄严僧团。
比丘们,聪明、训练有素、自信、博学、持法、依法而行的比丘尼能庄严僧团。
比丘们,聪明、训练有素、自信、博学、持法、依法而行的优婆塞能庄严僧团。
比丘们,聪明、训练有素、自信、博学、持法、依法而行的优婆夷能庄严僧团。
比丘们,这四种聪明、训练有素、自信、博学、持法、依法而行的人能庄严僧团。"
"谁聪明又自信,
博学且持法。
如法而实践,
此人庄严僧。
戒行圆满的比丘,博学的比丘尼;
有信心的优婆塞,有信心的优婆夷。
这些人庄严僧团,他们实为僧庄严。"
第七经
8 无畏经
"比丘们,如来具有四种无畏,依此无畏,如来宣称最高位置,在众中作狮子吼,转梵轮。是哪四种呢?
'你自称是正等正觉者,但这些法未被完全觉悟'——对此,我不见任何沙门、婆罗门、天、魔、梵或世间任何人能如法责难我。比丘们,我不见此相,故安住于达到安稳、无畏、无惧之境。
'你自称是漏尽者,但这些漏未尽'——对此,我不见任何沙门、婆罗门、天、魔、梵或世间任何人能如法责难我。比丘们,我不见此相,故安住于达到安稳、无畏、无惧之境。
'你说这些是障碍法,但对行此者并非真正障碍'——对此,我不见任何沙门、婆罗门、天、魔、梵或世间任何人能如法责难我。比丘们,我不见此相,故安住于达到安稳、无畏、无惧之境。
'你为此目的所说之法,对实践者并不导向完全灭苦'——对此,我不见任何沙门、婆罗门、天、魔、梵或世间任何人能如法责难我。比丘们,我不见此相,故安住于达到安稳、无畏、无惧之境。
比丘们,这就是如来的四种无畏,依此无畏,如来宣称最高位置,在众中作狮子吼,转梵轮。"
"无论何种论调广传,
沙门婆罗门所依。
面对如来皆不存,
无畏超越诸论道。
圆满者战胜法轮,
转动慈悯诸众生。
人天中最胜无上,
众生礼敬度有岸。"
第八经
9 爱生起经
"比丘们,有四种情况会使比丘生起贪爱。哪四种呢?
比丘们,因为衣服,比丘可能生起贪爱;
因为食物,比丘可能生起贪爱;
因为住处,比丘可能生起贪爱;
因为追求更好的生存状态,比丘可能生起贪爱。
比丘们,这就是四种会使比丘生起贪爱的情况。"
"贪爱为人之伴侣,长久轮回;
此生彼生,不离轮回。
知此过患,贪爱为苦因;
离贪无执,比丘正念而游行。"
第九经
巴利语原版经文
7/ 7. Sobhanasuttaṃ
7. “Cattārome, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhenti. Katame cattāro? Bhikkhu, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Bhikkhunī, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Upāsako, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Upāsikā, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Ime kho, bhikkhave, cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhentī”ti.
“Yo hoti viyatto ca visārado ca,
Bahussuto dhammadharo ca hoti.
Dhammassa hoti anudhammacārī,
Sa tādiso vuccati saṅghasobhano.
“Bhikkhu ca sīlasampanno, bhikkhunī ca bahussutā;
Upāsako ca yo saddho, yā ca saddhā upāsikā.
Ete kho saṅghaṃ sobhenti, ete hi saṅghasobhanā”ti. Sattamaṃ.
8/ 8. Vesārajjasuttaṃ
8. “Cattārimāni bhikkhave, tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri? ‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
“‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
“‘Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
“‘Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Imāni kho, bhikkhave, cattāri tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī”ti.
“Ye kecime vādapathā puthussitā,
Yaṃ nissitā samaṇabrāhmaṇā ca.
Tathāgataṃ patvā na te bhavanti,
Visāradaṃ vādapathātivattaṃ.
“Yo dhammacakkaṃ abhibhuyya kevalī,
Pavattayī sabbabhūtānukampī.
Taṃ tādisaṃ devamanussaseṭṭhaṃ,
Sattā namassanti bhavassa pāragun”ti. Aṭṭhamaṃ.
9/ 9. Taṇhuppādasuttaṃ
9. “Cattārome bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī”ti.
“Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
“Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje”ti. Navamaṃ.