相应部11相应11经到13经 誓愿经,释迦名号经,摩诃利经
相应部11相应11经到13经(帝释相应/有偈篇/祇夜)
第二品
11. 誓愿经
在舍卫城。"比丘们,释迦天帝以前作为人时,完全受持了七个誓愿,因为受持这些誓愿,他成为了释迦天帝。这七个誓愿是什么?'愿我终生奉养父母,愿我终生恭敬家中长辈,愿我终生言语柔和,愿我终生不说离间语,愿我终生以无垢吝啬之心居家,慷慨布施,手常清洁,乐于舍弃,乐于布施与分享,愿我终生说实语,愿我终生不生嗔怒 - 即使我生起嗔怒,也会迅速地克制它。'比丘们,释迦天帝以前作为人时,完全受持了这七个誓愿,因为受持这些誓愿,他成为了释迦天帝。"
"孝顺父母的人,
恭敬家中长辈,
言语温和亲切,
远离诽谤之语。
致力于消除吝啬,
诚实并能克制嗔怒的人,
三十三天的天神们,
称他为善人。"
12. 释迦名号经
在舍卫城祇树给孤独园。在那里,世尊对比丘们如是说:"比丘们,释迦天帝以前作为人时,名叫摩伽婆罗门青年,因此被称为'摩伽婆'。
比丘们,释迦天帝以前作为人时,经常布施,因此被称为'布林达达'(意为'城中施主')。
比丘们,释迦天帝以前作为人时,恭敬地布施,因此被称为'释迦'。
比丘们,释迦天帝以前作为人时,布施住处,因此被称为'婆沙婆'。
比丘们,释迦天帝能在一瞬间思考千种事情,因此被称为'千眼'。
比丘们,释迦天帝的妻子是名叫须阇的阿修罗少女,因此被称为'须阇之夫'。
比丘们,释迦天帝统治三十三天,因此被称为'天帝'。
比丘们,释迦天帝以前作为人时,完全受持了七个誓愿,因为受持这些誓愿,他成为了释迦天帝。这七个誓愿是什么?'愿我终生奉养父母,愿我终生恭敬家中长辈,愿我终生言语柔和,愿我终生不说离间语,愿我终生以无垢吝啬之心居家,慷慨布施,手常清洁,乐于舍弃,乐于布施与分享,愿我终生说实语,愿我终生不生嗔怒 - 即使我生起嗔怒,也会迅速地克制它。'比丘们,释迦天帝以前作为人时,完全受持了这七个誓愿,因为受持这些誓愿,他成为了释迦天帝。"
"孝顺父母的人,
恭敬家中长辈,
言语温和亲切,
远离诽谤之语。
致力于消除吝啬,
诚实并能克制嗔怒的人,
三十三天的天神们,
称他为善人。"
13. 摩诃利经
如是我闻。一时,世尊住在毗舍离大林重阁讲堂。那时,离车族的摩诃利来到世尊处,向世尊礼敬后,坐在一旁。坐在一旁的摩诃利离车对世尊说:
"尊者,世尊见过释迦天帝吗?"
"摩诃利,我见过释迦天帝。"
"尊者,那一定是释迦天帝的化身吧。因为,尊者,释迦天帝是很难见到的。"
"摩诃利,我不仅了解释迦,也了解使他成为释迦的法,因为受持这些法,他成为了释迦天帝,我也了解这些。
摩诃利,释迦天帝以前作为人时,名叫摩伽婆罗门青年,因此被称为'摩伽婆'。
摩诃利,释迦天帝以前作为人时,恭敬地布施,因此被称为'释迦'。
摩诃利,释迦天帝以前作为人时,经常布施,因此被称为'布林达达'。
摩诃利,释迦天帝以前作为人时,布施住处,因此被称为'婆沙婆'。
摩诃利,释迦天帝能在一瞬间思考千种事情,因此被称为'千眼'。
摩诃利,释迦天帝的妻子是名叫须阇的阿修罗少女,因此被称为'须阇之夫'。
摩诃利,释迦天帝统治三十三天,因此被称为'天帝'。
摩诃利,释迦天帝以前作为人时,完全受持了七个誓愿,因为受持这些誓愿,他成为了释迦天帝。这七个誓愿是什么?'愿我终生奉养父母,愿我终生恭敬家中长辈,愿我终生言语柔和,愿我终生不说离间语,愿我终生以无垢吝啬之心居家,慷慨布施,手常清洁,乐于舍弃,乐于布施与分享,愿我终生说实语,愿我终生不生嗔怒 - 即使我生起嗔怒,也会迅速地克制它。'摩诃利,释迦天帝以前作为人时,完全受持了这七个誓愿,因为受持这些誓愿,他成为了释迦天帝。"
"孝顺父母的人,
恭敬家中长辈,
言语温和亲切,
远离诽谤之语。
致力于消除吝啬,
诚实并能克制嗔怒的人,
三十三天的天神们,
称他为善人。"
巴利语原版经文
2. Dutiyavaggo
11/(1). Vatapadasuttaṃ
257. Sāvatthiyaṃ “Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ– sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyan”ti. “Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.
“Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.
12/(2). Sakkanāmasuttaṃ
258. Sāvatthiyaṃ jetavane. Tatra kho bhagavā bhikkhū etadavoca– “sakko, bhikkhave, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.
“Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.
“Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.
“Sakko bhikkhave, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.
“Sakko, bhikkhave, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.
“Sakkassa, bhikkhave, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.
“Sakko, bhikkhave, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.
“Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ– sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyan”ti. “Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.
“Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ.
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.
13/(3). Mahālisuttaṃ
259. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavī bhagavantaṃ etadavoca–
“Diṭṭho kho bhante, bhagavatā sakko devānamindo”ti?
“Diṭṭho kho me, mahāli, sakko devānamindo”ti.
“So hi nūna, bhante, sakkapatirūpako bhavissati. Duddaso hi, bhante, sakko devānamindo”ti.
“Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.
“Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.
“Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.
“Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.
“Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.
“Sakko, mahāli, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.
“Sakkassa mahāli, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.
“Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.
“Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ– sacepi me kodho uppajeyya, khippameva naṃ paṭivineyyan”ti. “Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā”ti.
“Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
“Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī”ti.